Ram raksha pdf sanskrit Shri Ram Raksha Stotra Sanskrit pdf download Ram Raksha Stotra Sanskrit Lyrics PDF श्रीराम रक्षा स्तोत्र संस्कृत pdf

Ram raksha pdf sanskrit Shri Ram Raksha Stotra Sanskrit pdf download Ram Raksha Stotra Sanskrit Lyrics PDF श्रीराम रक्षा स्तोत्र संस्कृत pdf

Shri Ram Raksha Stotra Sanskrit pdf download Ram Raksha Stotra Sanskrit Lyrics PDF श्रीराम रक्षा स्तोत्र संस्कृत अर्थ सहित pdf download 2024 Ram stuti pdf

Shri Ram Raksha Stotra Sanskrit pdf download Ram Raksha Stotra Sanskrit Lyrics PDF श्रीराम रक्षा स्तोत्र संस्कृत अर्थ सहित pdf download 2024 Ram stuti pdf

● Ram Stuti pdf Shri Ram Raksha Stotra Sanskrit pdf download ऑनलाइन पढ़ें-

श्री राम रक्षा स्तोत्रम्

(Shri Ram Raksha Stotram)…

विनियोग:

अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।

श्री सीतारामचंद्रो देवता ।

अनुष्टुप छंदः। सीता शक्तिः ।

श्रीमान हनुमान कीलकम ।

श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

अथ ध्यानम्‌:

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,

पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।

वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,

रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।

एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।

जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।

स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।

घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।

स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।

उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥

जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।

पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतल व्योम चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।

नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।

अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।

गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।

अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।

स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,

काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।

राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,

वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।

रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दनराम राम, श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम, श्रीराम राम शरणं भव राम राम ॥28॥

श्रीराम चन्द्रचरणौ मनसा स्मरामि, श्रीराम चंद्रचरणौ वचसा गृणामि ।

श्रीराम चन्द्रचरणौ शिरसा नमामि, श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचंन्द्र: ।  स्वामी रामो मत्सखा रामचंद्र: ।

सर्वस्वं मे रामचन्द्रो दयालु ।  नान्यं जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।

वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।

आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

रामो राजमणिः सदा विजयते,

रामं रमेशं भजे रामेणाभिहता,

निशाचरचमू रामाय तस्मै नमः ।

रामान्नास्ति परायणं परतरं,

रामस्य दासोस्म्यहं रामे चित्तलयः,

सदा भवतु मे भो राम मामुद्धराः ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।

सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

● श्री राम रक्षा स्तोत्र संस्कृत pdf download 2024 click below –

 

● Donate us – Click Here

Other Ram Raksha Stotra Download click below

Ram Raksha Stotra PDF Sanskrit  Click Here

Ram Raksha Stotra Bengali PDF  Click Here

Ram Raksha Stotra PDF Kannad  Click Here

Ram Raksha Stotra PDF Odia Click Here

Ram Raksha Stotra PDF Telugu  Click Here

Ram Raksha Stotra PDF Gujrati  Click Here

Ram Raksha Stotra PDF Marathi  Click Here

Ram Raksha Stotra PDF Hindi  Click Here

TAGS:

Shri Ram Raksha Stotra Sanskrit pdf download, Ram Raksha Stotra Sanskrit Lyrics PDF, राम रक्षा स्तोत्र उड़िया में लिखित pdf, श्रीराम रक्षा स्तोत्र pdf download 2024, Ram stuti pdf, Ram RakshaStotra Sanskrit pdf, राम रक्षा स्तोत्र pdf download 2024, Ram RakshaStotra Sanskrit, Ram Raksha Stotra Sanskrit (Stuti), Ram Raksha Stotra Sanskrit, Ram Raksha Stotra Sanskrit Stuti, Ram Raksha Stotra Sanskrit Stuti, Ram Raksha Stotra Sanskrit Stuti, Pdf Ram Raksha Stotra Sanskrit Stuti download, Ram Raksha Stotra Sanskrit Stuti free download, Ram Raksha Stotra Sanskrit Stuti full lyrics, Ram Raksha Stotra Sanskrit Stuti ganga, Ram Raksha Stotra Sanskrit Stuti guitar chords, Ram Raksha Stotra Sanskrit Stuti Sanskrit,

Ram Raksha Stotra Sanskrit Stuti Sanskrit lyrics, Ram Raksha Stotra Sanskrit Stuti hindi, Ram Raksha Stotra Sanskrit Stuti history, Ram Raksha Stotra Sanskrit Stuti image, Ram Raksha Stotra Sanskrit Stuti in english, Ram Raksha Stotra Sanskrit Stuti in Sanskrit, Ram Raksha Stotra Sanskrit Stuti in Sanskrit lyrics, Ram Raksha Stotra Sanskrit Stuti in hindi, Ram Raksha Stotra Sanskrit Stuti in hindi lyrics, Ram Raksha Stotra Sanskrit Stuti in written in hindi, Ram Raksha Stotra Sanskrit Stuti is written by, Ram Raksha Stotra Sanskrit Stuti,

Ram RakshaStotra Sanskrit lyrics pdf, Ram RakshaStotra Sanskrit lyrics translation, Ram RakshaStotra Sanskrit lyrics, Ram RakshaStotra Sanskrit lyrics written by, Ram RakshaStotra Sanskrit pdf, Ram RakshaStotra Sanskrit photo, Ram RakshaStotra Sanskrit prembhushan ji maharaj, Ram RakshaStotra Sanskrit pdf download, Ram RakshaStotra Sanskrit download pdf, Ram RakshaStotra Sanskrit singer, Ram RakshaStotra Sanskrit singer name, Ram RakshaStotra Sanskrit song, Ram RakshaStotra Sanskrit status,

Ram RakshaStotra Sanskrit wikipedia, Ram RakshaStotra Sanskrit with lyrics, Ram RakshaStotra Sanskrit write, Ram RakshaStotra Sanskrit writer, Ram RakshaStotra Sanskrit written by, Ram RakshaStotra Sanskrit written by whom, Ram RakshaStotra Sanskrit written in hindi, Shri Ram Janm lyrics, Shri Ram Janm nandlal chhanga, Shri Ram Janm Janm Stuti download, Ram RakshaStotra Sanskrit with lyrics, Ram RakshaStotra Sanskrit lyrics, who wrote Ram RakshaStotra Sanskrit, who wrote Shri Ram Janm song Stuti, Ram RakshaStotra Sanskrit PDF Ram Raksha Stotra Sanskrit PDF राम रक्षा स्तोत्र pdf राम रक्षा स्तोत्र pdf download 2024 Ram stuti pdf

ramstutipdf Avatar

Leave a Reply

Your email address will not be published. Required fields are marked *